
इफको संस्थायाः द्वितीयः अमोनिया एवं यूरिया उत्पादन परिसरः
इफको फूल पुरम् परिसरः अमोनिया एवं यूरिया उर्वरकाणां उत्पादनं करोति एवं 1980 तमे वर्षे स्थापितः अभवत्। तस्य उत्पादनं क्षमता अस्ति 900 MTPD अमोनिया एवं 1500 MTPD यूरिया। अत्र फूलपुर परिसरे समयान्तरे उर्जायाः संरक्षणं मनसि अवधार्य उत्पादनं विस्तारयितुं सततं प्रयतते एवं नूतनानि ऊर्जा संरक्षण साधनानि तंत्राणि च प्रयोजितानि। इदानीं इफको परिसरे द्वे उत्पादनगृहे स्त:, यत्र द्वयोः मिलित्वा उत्पादन क्षमता 2955 MTPD अमोनिया एवं 5145 MTPD यूरिया अस्ति।

इफको फुलपुरस्य उत्पादन क्षमता
इफको फूलपुरं भवनं योजयित्वा 16.98 लक्ष एम टी यूरिया आसीत्।
उत्पादं | उत्पादनं क्षमता (दैनिक मेट्रिक टन) |
उत्पादन क्षमता (वार्षिक मेट्रिक टन) |
तंत्रम् |
उत्पादन गृहं 1 | |||
अमोनिया | 1215 | 4.0 | एम/एस एम.डब्ल्यू केलॉग, यू एस ए |
यूरिया | 2115 | 6.98 | एम/एस स्नांप्रोगेटी, इटली |
उत्पादन गृहं 2 | |||
अमोनिया | 1740 | 5.74 | एम/एस एच टी ए एस , डेनमार्क |
यूरिया | 3030 | 10.0 | एम/एस स्नांप्रोगेटी, इटली |
उत्पादन स्थितिः
ऊर्जा स्थितिः
उत्पादन स्थितिः
ऊर्जा स्थितिः
प्लांट प्रमुखः

श्री संजय कुडेसिया (कार्यकारी निदेशकः)
श्री संजय कुडेसिया, कार्यकारी निदेशकः, फुलपरं परिसरे साम्प्रतं उत्पादन अध्यक्षः रूपेण कार्यरत: अस्ति। सः बी.टेक. रसायण विज्ञानस्नातकः आई आई टी, बी एच यू तः कृतमस्ति। सः इफको जी ई टी माध्यमेन 1985 वर्षस्य नवंबर माहे नियुक्त: अभवत्। ततः एव तेन आवला परिसरे एवं ओ एम आई एफ सी ओ ओमान मध्ये विविध क्षमतभ्यः कार्यं कृतं वर्तते। सः 2005 वर्षे अधिगृहित नूतन भवने पारादीप भवने उर्वरकाणां परिवर्तनम् एवं पुनर्वसन कार्ये अपि सन्निहितः अभवत्। सः परिसरस्य अध्यक्षः पदोन्नतिः प्राप्तवान् तत्पूर्वं पी एन्ड ए अध्यक्षः रूपेण कार्ये नियुक्तः अभवत्।
Compliance Reports
Compliance Report of EC-2006 ( Oct. 2022- March- 2023)
Environment Statement (2022-23)
NEW EC Compliance Report (Six Monthly Compliance_IFFCO Phulpur)
MOEF- Compliance Report ( April - Sept, 2023)
New EC Compliance Report (April to Sept 2023)
Old and New EC Compliance Report (April - Sept 2023)
MOEF- Compliance Report (Oct 2023- March 2024)
New EC Compliance - Final ( Oct 2023- March 2024)
New EC Compliance-Annexure (Final) ( Oct 2023- March 2024)